Wednesday, August 1, 2012

Chú Lăng Nghiêm bằng tiếng Phạn-The Shurangama in Sanskrit procuded by the Malaysian Usnisa Vijaya Buddhist Association and recited by Brother K. C. Chen

Lưu ý: Bài Chú bị thiếu một câu, P đã thêm vào dòng chữ màu xanh
FIRST ASSEMBLY
Namaḥ sarva buddha bodhi-satve-bhyaḥ
Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṃghānāṃ
Namo loke arhattāṃ
Namaḥ srotāpannānāṃ
Namaḥ sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ.
Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ
Namo devarṣiṇāṃ
Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ.
Namo brahmaṇe.  Namaḥ indrāya.
Namo bhagavate rudrāya umāpati-sahīyāya.
Namo bhagavate nārāyaṇāya,
lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya,
adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.
Namo bhagavate tathāgata kulāya.
Namo bhagavate padma kulāya.
Namo bhagavate vajra kulāya.
Namo bhagavate maṇi kulāya.
Namo bhagavate gaja-kulāya.
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate śākyamunaye,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate ratna-kusuma-ketu-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ,
Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ.
Sarva bhūta-graha nigraha-karaṇīṃ.
Para vidyā cchedanīṃ.
Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
Sarva bandhana mokṣaṇīṃ.
 Sarva duṣṭa duḥ-svapna nivāraṇīṃ.
Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ.
Aṣṭā-viṃśatināṃ nakśatrāṇāṃ PRASADANA-karīṃ. (chữ trong video Clip bị đánh máy sai là vi-dhvaṃsana, nay được sửa lại chữ cho đúng là PRASADANA)
Aṣṭānāṃ mahā-grahāāṃ vi-dhvasana-karīm
Sarva śatrū nivāraṇīṃ.
Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ.
Aparājitaṃ mahā-ghorāṃ,
Mahā-balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ,
Mahā-śvetām mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī
Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ,
Padmaṃkaṃ vajra-jihva ca mālā-cevāparājita,
Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
Saumya-rūpaṃ mahā-śvetā,
Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva,
Vajra kaumāri kulan-dharī,
Vajra hastā ca mahā-vidyā kāṃcana mālikā,
Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa,
vi-jṛmbha-mānā ca savajra kanaka prabha locana,
vajrā tuṇḍī ca śvetā ca kamalākṣī śaśī-prabha,
ityete mudra gaṇā, sarve rakṣaṃ kurvantu mama sarva
satvānāṃ ca.
                   SECOND ASSEMBLY
Oṃ ṛṣi-gaṇa praśāstaya sarva
tathāgatoṣṇīṣāya hūṃ trūṃ.
Jambhana-kara hūṃ trūṃ.
Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ. 
Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ.
Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.
Rakṣa rakṣa māṃ.
Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa,
mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe.
koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka,
mahā-vjrodāra tṛ-bhuvana maṇḍala.
Oṃ svastir bhavatu māṃ mama.
THIRD ASSEMBLY
Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā,
viṣa-bhayā śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā,
aśani- bhayā akāla-mṛtyu-bhayā
dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā,
rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyut-bhayā.
Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā
preta-grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā
pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā
utmāda-grahā, cchāya-grahā revati-grahā jamika-grahā
kaṇṭha-kamini-grahā.
Ojāhāriṇyā  garbhāhāriṇyā  jātāhāriṇyā  jīvitāhāriṇya,
rudhirāhāriṇyā  vasāhāriṇyā  māṃsāhāriṇyā  medāhāriṇyā,
majjāhāriṇyā  vāntāhāriṇyā  asucyāhāriṇyā  ciccāhāriṇyā,
teṣāṃ sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi
Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Rakṣa rakṣa māṃ.
 FOURTH ASSEMBLY
Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute.
Asitānalārka prabha-sphuṭa vikasitātapatre.
Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara,
cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā.
Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ.
Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ phaṭ
Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ.
Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhyaḥ phaṭ.
Sarva asure-bhyaḥ phaṭ.  Sarva  kindare- bhyaḥ phaṭ.
Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe- bhyaḥ phaṭ.
Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ phaṭ.
Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe- bhyaḥ phaṭ.
Sarva pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane- bhyaḥ phaṭ.
Sarva dur-laṅghite- bhyaḥ phaṭ. Sarva duṣ-prekṣite- bhyaḥ phaṭ.
Sarva jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ phaṭ.
Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike- bhyaḥ phaṭ.
Sarva utmāde- bhyaḥ phaṭ. Sarva vidyā-rājācārye- bhyaḥ phaṭ.
Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ.
Sarva vidyācārye- bhyaḥ phaṭ. Catur bhaginī- bhyaḥ phaṭ.
Vajra kaumārī kulan-dharī  mahā-vidyā-rājebhyaḥ phaṭ.
Mahā-pratyaṅgire-bhyaḥ phaṭ. Vajra śankalāya phaṭ.
Mahā-pratyaṅgira-rājāya phaṭ.
Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ.
Veṣṇuvīye phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ. Mahā-kālīye phaṭ. 
Kāla-daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ.
Cāmuṇḍīye phaṭ. Kāla-rātrīye phaṭ...Kāpālīye phaṭ.
Adhi-muktaka śmaśāna vāsinīye phaṭ.
Yeke-citta satva mama.
 FIFTH ASSEMBLY
Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā.
Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti.
Ojāhārā garbhāhārā rudhirāhārā vasāhārā,
majjāhārā jātāhārā jīvitāhārā malyāhārā,
gandhāhārā puṣpāhārā phalāhārā sasyāhārā.
Pāpa-cittā duṣṭa-cittā raudra-cittā.
Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha,
bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha,
cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha,
revati-graha jamika-graha śakuni-graha mantra-nandika-graha, 
lamvika-graha hanu kaṇṭha-pāṇi-graha.
Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā.
Nitya-jvarā viṣama-jvarā vatikā paittikā,
śleṣmikā san-nipatikā sarva-jvarā. 
Śirortti ardhavabhedaka arocaka,
akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ,
karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma-śūlaṃ,
pārśva-śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ,
vasti-śūlaṃ ūru-śūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ,
pāda-śūlaṃ sarvāṅga-pratyaṅga-śūlaṃ.
Bhūta vetāḍa ḍāka-ḍākinī jvara.
Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga,
śūṣatra sagara viśa-yoga,
agni udaka mara vaira kāntāra akālaṃ-mṛtyu.
Traibuka trai-laṭaka vṛścika sarpa nakula,
siṃgha vyāghra ṛkṣa tarakṣa mṛga,
sva-para jīva teṣāṃ sarveṣāṃ.
ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ.
Yāvadvā-daśa yojanābhyantareṇa,
sīmā-bandhaṃ karomi, diśā-bandhaṃ karomi,
pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi,
hasta-bandhaṃ karomi, pāda-bandhaṃ karomi,
sarvāṅga-pratyaṅga-bandhaṃ karomi.
Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare,
bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.
Namaḥ stathāgatāya sugatāya arhate samyak-saṃbuddhāya,
siddhyantu mantra-pada svāhā.

No comments:

Post a Comment